वांछित मन्त्र चुनें

पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्र॒ꣳ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेतः॑। अपाम॑तिं दुर्म॒तिं बाध॑माना॒ऽऊव॑ध्यं॒ वात॑ꣳ स॒ब्वं᳕ तदा॒रात् ॥८४ ॥

मन्त्र उच्चारण
पद पाठ

पय॑सा। शु॒क्रम्। अ॒मृत॑म्। ज॒नित्र॑म्। सुर॑या। मूत्रा॑त्। ज॒न॒य॒न्त॒। रेतः॑। अप॑। अम॑तिम्। दु॒र्म॒तिमिति॑ दुःऽम॒तिम्। बाध॑मानाः। ऊव॑ध्यम्। वात॑म्। स॒ब्व᳕म्। तत्। आ॒रात् ॥८४ ॥

यजुर्वेद » अध्याय:19» मन्त्र:84


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अपने कुल को श्रेष्ठ करना चाहिये, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - जो विद्वान् लोग (अमतिम्) नष्टबुद्धि (दुर्मतिम्) वा दुष्टबुद्धि को (अप, बाधमानाः) हटाते हुए जो (ऊवध्यम्) ऐसा है कि जिससे परिआं अंगुल आदि काटे जायें अर्थात् बहुत नाश करने का साधन (वातम्) प्राप्त (सब्वम्) सब पदार्थों में सम्बन्धवाला (पयसा) जल दुग्ध वा (सुरया) सोमलता आदि ओषधी के रस से उत्पन्न हुए (मूत्रात्) मूत्राधार इन्द्रिय से (जनित्रम्) सन्तानोत्पत्ति का निमित्त (अमृतम्) अल्पमृत्युरोगनिवारक (शुक्रम्) शुद्ध (रेतः) वीर्य है, (तत्) उस को (आरात्) समीप से (जनयन्त) उत्पन्न करते हैं, वे ही प्रजावाले होते हैं ॥८४ ॥
भावार्थभाषाः - जो मनुष्य दुर्गुण और दुष्ट सङ्गों को छोड़ कर व्यभिचार से दूर रहते हुए वीर्य को बढ़ा के सन्तानों को उत्पन्न करते हैं, वे अपने कुल को प्रशंसित करते हैं ॥८४ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

स्वकुलं प्रशस्तं कर्त्तव्यमित्याह ॥

अन्वय:

(पयसा) जलेन दुग्धेन वा (शुक्रम्) शुद्धम् (अमृतम्) अल्पमृत्युरोगनिवारकम् (जनित्रम्) अपत्यजन्मनिमित्तम् (सुरया) सोमलतादिरसेन (मूत्रात्) मूत्राधारेन्द्रियात् (जनयन्त) उत्पादयेयुः। अत्र लुङ्यडभावः (रेतः) वीर्यम् (अप) (अमतिम्) नष्टा मतिरमतिस्ताम् (दुर्मतिम्) दुष्टा चासौ मतिश्च ताम् (बाधमानाः) निवर्त्तयन्तः (ऊवध्यम्) ऊरू वध्ये येन तत्। अत्र छान्दसो वर्णलोपो वेति रुलोपः। (वातम्) प्राप्तम् (सब्वम्) समवेतम्। अत्र सप समवाये धातोरौणादिको वः प्रत्ययः (तत्) (आरात्) निकटात् ॥८४ ॥

पदार्थान्वयभाषाः - ये विद्वांसोऽमतिं दुर्मतिमपबाधमानाः सन्तो यदूवध्यं वातं सब्वं पयसा सुरयोत्पन्नं मूत्रात् जनित्रममृतं शुक्रं रेतोऽसि तदाराज्जनयन्त, ते प्रजावन्तो भवन्ति ॥८४ ॥
भावार्थभाषाः - ये दुर्गुणान् दुष्टसङ्गास्त्यक्त्वा व्यभिचाराद् दूरे निवसन्तो वीर्यं वर्द्धयित्वा सन्तानानुत्पादयन्ति, ते स्वकुलं प्रशस्तं कुर्वन्ति ॥८४ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे लोक दुर्गुण, दुष्ट संगत व व्यभिचार यांच्यापासून दूर राहतात आणि वीर्याची वृद्धी करून संतानोत्पत्ती करतात. त्यांचे कुल प्रशंसेस पात्र ठरते.